वांछित मन्त्र चुनें

ए॒वा व॑न्दस्व॒ वरु॑णं बृ॒हन्तं॑ नम॒स्या धीर॑म॒मृत॑स्य गो॒पाम् । स न॒: शर्म॑ त्रि॒वरू॑थं॒ वि यं॑सत्पा॒तं नो॑ द्यावापृथिवी उ॒पस्थे॑ ॥

अंग्रेज़ी लिप्यंतरण

evā vandasva varuṇam bṛhantaṁ namasyā dhīram amṛtasya gopām | sa naḥ śarma trivarūthaṁ vi yaṁsat pātaṁ no dyāvāpṛthivī upasthe ||

पद पाठ

ए॒व । व॒न्द॒स्व॒ । वरु॑णम् । बृ॒हन्त॑म् । न॒म॒स्य । धीर॑म् । अ॒मृत॑स्य । गो॒पाम् । सः । नः॒ । शर्म॑ । त्रि॒ऽवरू॑थम् । वि । यं॒स॒त् । प॒तम् । नः॒ । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । उ॒पऽस्थे॑ ॥ ८.४२.२

ऋग्वेद » मण्डल:8» सूक्त:42» मन्त्र:2 | अष्टक:6» अध्याय:3» वर्ग:28» मन्त्र:2 | मण्डल:8» अनुवाक:5» मन्त्र:2


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (अधिक्षितः) सर्वोपरि निवास करते हुए और सबके ऊपर अधिकार रखते हुए (यस्य) जिस परमदेव के (श्वेता) श्वेत और दिव्य (विचक्षणा) तेज (तिस्रः+भूमीः) तीनों भूमियों में और (उत्तराणि) अत्युत्तम (त्रिः) तीनों भुवनों में (पप्रतुः) पूर्ण हैं और जिस वरुण का (सदः) यह जगद्रूप भवन (ध्रुवम्) निश्चल और अविनश्वर है। (सः) वही देव (सप्तानाम्) सर्पणशील जङ्गम और स्थावर पदार्थमात्र का (इरज्यति) स्वामी है, अतः हे मनुष्यों ! उसी की पूजा करो ॥९॥
भावार्थभाषाः - इस ऋचा द्वारा परमात्मा की महती शक्ति दिखलाते हैं। जीवात्मा की दृष्टि में ये तीन लोक हैं, परन्तु लोक-लोकान्तर की कोई संख्या नहीं है। आनन्तर यह सृष्टि है। परमात्मा उनसे भी ऊपर रहता हुआ सबमें है, यह इसकी आश्चर्य्यलीला है। हे मनुष्यों ! विचारदृष्टि से इसकी विभूतियाँ देखो और तुम क्या हो, सो भी विचारो ॥९॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - अधिक्षितः=सर्वोपरि निवसतः सर्वं च शासतश्च। यस्य वरुणस्य। श्वेता=श्वेतानि=श्वेतवर्णदिव्यानि। विचक्षणाः= तेजांसि। तिस्रो भूमीः। पुनः। उत्तराणि=उ=वराणि= उत्तमानि। त्रिः=त्रीणि भुवनानि। पप्रतुः=प्रथयन्ति= व्याप्नुवन्ति। यस्य च वरुणस्य। सदः=जगदात्मकं स्थानम्। ध्रुवम्=निश्चलमविनश्वरमस्ति। सः। सप्तानां=सर्पणशीलानां गतिमतामगतिमताञ्च सर्वेषां भुवनानां भूतानाञ्च। इरज्यति=ईष्टे स्वामी वर्तते। सिद्धमन्यत् ॥९॥